Śrīkoṣa
Chapter 11

Verse 11.110

बलभद्रः निभा (सिता?) भिख्यः कुन्देन्दुधवलप्रभः ।
पङ्कजाक्षो ऽङ्गनावक्त्रः सर्वावयवशोभितः ॥ ११।११० ॥