Śrīkoṣa
Chapter 11

Verse 11.112

अस्य दक्षिणबाहौ तु मुसलं वामके करे ।
हलं तु विन्यसेद्धीमान् बलरामस्य मन्त्रवित् ॥ ११।११२ ॥