Śrīkoṣa
Chapter 11

Verse 11.114

अतः परं प्रवक्ष्यामि कृष्णं कृष्णाञ्जनप्रभम् ।
स्थापनं कार्यमस्यैव स्थानकं तु विशेषतः ॥ ११।११४ ॥