Śrīkoṣa
Chapter 11

Verse 11.115

त्रिभङ्ग्या सम्मितं तं तु स्थितं पीठे महामुने ।
क्रीडायष्टिसमायुक्तं देव्या च परमं हरिम् ॥ ११।११५ ॥