Śrīkoṣa
Chapter 11

Verse 11.116

स्थापयेद्दैविके स्थाने सर्वज्ञं सर्वकारणम् ।
एवं सङ्क्षेपतः प्रोक्तं विविक्तेनाधुना मुने ॥ ११।११६ ॥