Śrīkoṣa
Chapter 11

Verse 11.120

किञ्चित्कुञ्चितजानुश्च वामपादस्थितिर्भवेत् ।
वक्त्रे चैव तथा गात्रे कटियन्त्रे तथैव च ॥ ११।१२० ॥