Śrīkoṣa
Chapter 11

Verse 11.123

वामं देवीभुजासक्तं वामहस्तमधोमुखम् ।
वामं करतलं चैव नाभिसूत्रेण योजयेत् ॥ ११।१२३ ॥