Śrīkoṣa
Chapter 11

Verse 11.124

दक्षिणं कटिहस्तं तु वक्त्रसूत्रेण योजयेत् ।
त्रिभागमानमायामं मुखं मूर्ध्नि त्रिगोलकम् ॥ ११।१२४ ॥