Śrīkoṣa
Chapter 11

Verse 11.127

देव्यौ तत्पार्श्वयोश्चैव स्थापयेत् क्रमयोगतः ।
देवस्य दक्षिणे कुर्यात् रुक्मिणों रुक्मसन्निभाम् ॥ ११।१२७ ॥