Śrīkoṣa
Chapter 11

Verse 11.130

सम्प्रोक्तं राघवस्यैवं तद्वदुत्पादयेदिह ।
लक्षणं यादवेन्द्रस्य उत्सेधादिक्रमं मुने ॥ ११।१३० ॥