Śrīkoṣa
Chapter 11

Verse 11.133

इति यादवसिंहस्य लक्षणं परिकीर्तितम् ।
सङ्क्षेपेण मुनिश्रेष्ठ कल्कि(ल्की?)विष्णोरतः शृणु ॥ ११।१३३ ॥