Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.134
Previous
Next
Original
अतिशोणव(णित?) सङ्काशो त्रिणेत्रो भीमरूपवान् ।
शङ्खचक्रगदापाणिश्चतुर्बाहुः किरीटधृक् ॥ ११।१३४ ॥
Previous Verse
Next Verse