Śrīkoṣa
Chapter 11

Verse 11.136

एवं कल्किर्मया प्रोक्तो हेतिन्यासं वदामि ते ।
दक्षिणोर्घ्वकरे चक्रं वामोर्ध्वे शङ्खमेव तु ॥ ११।१३६ ॥