Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.136
Previous
Next
Original
एवं कल्किर्मया प्रोक्तो हेतिन्यासं वदामि ते ।
दक्षिणोर्घ्वकरे चक्रं वामोर्ध्वे शङ्खमेव तु ॥ ११।१३६ ॥
Previous Verse
Next Verse