Śrīkoṣa
Chapter 11

Verse 11.139

एवं सञ्चिन्त्य कल्किं तु पूजयेत्तु विधानतः ।
कलौ युगे विशेषेण कल्किं सम्पूजयेद् द्विज ॥ ११।१३९ ॥