Śrīkoṣa
Chapter 11

Verse 11.141

विशेषं चा(षश्चा?)त्र सम्प्रोक्तं(क्तः?)शेषं साधारणं स्मृतम् ।
एवं कल्केर्मया प्रोक्तं लक्षणं सर्वसिद्धिदम् ॥ ११।१४१ ॥