Śrīkoṣa
Chapter 11

Verse 11.147

भेदैस्त्रिभिस्त्रिभिर्विप्र एकैका भिद्यते पुनः ।
वर्णास्त्रन्यासभेदेन भेदाश्च परिकीर्तिताः ॥ ११।१४७ ॥