Śrīkoṣa
Chapter 2

Verse 2.19

उत्तमे ऽप्युत्तमां कुर्यान्मध्यमे मध्यमां कुरु ।
अधमे ऽप्यधमां कृत्वा तन्माने पुटमानतः(?) ॥ २।१९ ॥