Śrīkoṣa
Chapter 11

Verse 11.156

एवं रूपं तु सञ्चिन्त्य हेतिन्यासमथो शृणु ।
दक्षिणे तु करे चोर्ध्वे पद्मं मुकुलकं न्यसेत् ॥ ११।१५६ ॥