Śrīkoṣa
Chapter 11

Verse 11.158

एवं चायुधविन्यासो माधवं चाधुना शृणु ।
शङ्खपुष्पदलप्रख्यं शङ्खचक्रगदाधरम् ॥ ११।१५८ ॥