Śrīkoṣa
Chapter 11

Verse 11.164

पीतवस्त्रं चतुर्बाहुं सर्वाभरणभूषितम् ।
सर्वावयवसंयुक्तं गोविन्दं गोकुलालमय् ॥ ११।१६४ ॥