Śrīkoṣa
Chapter 11

Verse 11.167

गोविन्द एवं सम्प्रोक्तः विष्ण्वाख्यमधुना शृणु ।
रक्तपद्मदलप्रख्यं श्यामं वा रक्तमेव वा ॥ ११।१६७ ॥