Śrīkoṣa
Chapter 11

Verse 11.173

सर्वालङ्कारसंयुक्तं ध्यायेद्विष्णुमनुत्तमम् ।
द्विप्रकारं मया प्रोक्तं विष्णुं सकलमव्ययम् ॥ ११।१७३ ॥