Śrīkoṣa
Chapter 11

Verse 11.178

मधुसूदनमूर्तस्य लक्षणं विद्धि नारद ।
सङ्कर्षणस्य भेदो ऽयं त्रिविक्रममथ शृणु ॥ ११।१७८ ॥