Śrīkoṣa
Chapter 11

Verse 11.179

तप्तहाटकसङ्काशं श्यामं वग्निनिभं तु वा ।
सर्वालङ्कारसंयुक्तं सर्वावयवशोभितम् ॥ ११।१७९ ॥