Śrīkoṣa
Chapter 11

Verse 11.181

त्रिविक्रमस्य सम्प्रोक्तं लक्षणं च समृद्धिदम् ।
गदां प्रथमहस्ते तु ह्यधस्ताच्चक्रमुद्वहन् ॥ ११।१८१ ॥