Śrīkoṣa
Chapter 11

Verse 11.183

एवं चायुधविन्यासो प्रोक्तो वामन उच्यते ।
कर्णिकारदलप्रख्यं रक्तवर्णं चतुर्भुजम् ॥ ११।१८३ ॥