Śrīkoṣa
Chapter 11

Verse 11.185

प्रथमे तु करे चक्रं अधःशङ्खश्च दृश्यते ।
गदा च वामहस्ते तु ह्यधः पद्मं च शोभते ॥ ११।१८५ ॥