Śrīkoṣa
Chapter 11

Verse 11.186

वामनाख्यस्तु विप्रेन्द्र विज्ञेयःशुभलक्षणः ।
तप्तजाम्बूनदप्रख्यं श्रीवत्साङ्कितवक्षसम् ॥ ११।१८६ ॥