Śrīkoṣa
Chapter 11

Verse 11.188

श्रीधरस्य मया प्रोक्तं लक्षणं भुक्तिमुक्तिदम् ।
ऊर्ध्वे चक्रमधः पद्मं दक्षिणे तु करे न्यसेत् ॥ ११।१८८ ॥