Śrīkoṣa
Chapter 11

Verse 11.191

शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ।
श्रीवत्सवक्षसोपेतं हृषीकेशं सनातनम् ॥ ११।१९१ ॥