Śrīkoṣa
Chapter 11

Verse 11.192

दक्षिणे ऽस्य महाचक्र गदां च तदधःस्थिताम् ।
वामहस्ते महापद्ममधस्ताच्छङ्खमेव च ॥ ११।१९२ ॥