Śrīkoṣa
Chapter 11

Verse 11.194

नीलवर्णनिभं वाथ श्यामं वा मुनिसत्तम ।
सञ्ज्ञात्वा लक्षणं तत्र सर्वज्ञं सर्वकारणम् ॥ ११।१९४ ॥