Śrīkoṣa
Chapter 11

Verse 11.197

श्रीवत्सवक्षसोपेतं पद्मनाभमवै(वे?) हि तम् ।
प्रथमे ऽस्य करे पद्ममधस्ताच्छङ्ख एव तु ॥ ११।१९७ ॥