Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.198
Previous
Next
Original
वामे च दृश्यते चक्रं गदा च तदधः स्थिता ।
सा मूर्तिः पद्मनाभेति नमस्कार्या विचक्षणैः ॥ ११।१९८ ॥
Previous Verse
Next Verse