Śrīkoṣa
Chapter 11

Verse 11.198

वामे च दृश्यते चक्रं गदा च तदधः स्थिता ।
सा मूर्तिः पद्मनाभेति नमस्कार्या विचक्षणैः ॥ ११।१९८ ॥