Śrīkoṣa
Chapter 11

Verse 11.199

विन्यसेद्वा यथाकामं शस्त्रविन्यासमत्र तु ।
अथ वा पद्मनाभस्य लक्षणं शृणु सुव्रत ॥ ११।१९९ ॥