Śrīkoṣa
Chapter 11

Verse 11.200

द्विभुजं पङ्कजाक्षं तु श्यामं वाग्निनिभं तु वा ।
ध्यायेत्तस्मिन् मुनिश्रेष्ठ कारयेल्लक्षणैर्युतम् ॥ ११।२०० ॥