Śrīkoṣa
Chapter 11

Verse 11.202

योगमुद्रासमायुक्तं शङ्खचक्रसमन्वितम् ।
कारयेत्तु मुनिश्रेष्ठ कर्मार्चां पूर्ववत्तु वा ॥ ११।२०२ ॥