Śrīkoṣa
Chapter 11

Verse 11.205

कर्णिकाग्रे विधिं ध्यायेत् लक्षणैःसह नारद ।
तल्लक्षणं प्रवक्ष्यामि शृणु भुक्तिशुभप्रदम् ॥ ११।२०५ ॥