Śrīkoṣa
Chapter 11

Verse 11.208

एवं रूपं ततो ध्यायेत् ब्रह्माणं कमलोद्भवम् ।
ब्रह्मणो दक्षिणे हस्ते स्रुक्स्रुवाक्षांश्च विन्यसेत् ॥ ११।२०८ ॥