Śrīkoṣa
Chapter 11

Verse 11.210

एवं रूपं तु सञ्चिन्त्य ब्रह्माणं कमलासनम् ।
अथ वा कारयेन्न्यासं शृणु गुह्योपरि क्रमात् ॥ ११।२१० ॥