Śrīkoṣa
Chapter 11

Verse 11.215

कल्पयेद्विधिवत् पद्मं संस्थाप्य कमलासनम् ।
ब्रह्मस्थाने ऽथवा पूर्वे दक्षिणे पश्चिमे ऽथ वा ॥ ११।२१५ ॥