Śrīkoṣa
Chapter 11

Verse 11.217

यजमानेच्छया कल्प्यो प्रासादो विधिवत् क्रमात् ।
तद्ब्राह्मे दैविके वापि कारयेत् कमलासनम् ॥ ११।२१७ ॥