Śrīkoṣa
Chapter 11

Verse 11.218

षङ्बेरं वा त्रिबेरं वा स्थापयेत्तु विधानतः ।
सम्पूजयेत्ततो भक्त्या वैष्णवैर्वेदपारगैः ॥ ११।२१८ ॥