Śrīkoṣa
Chapter 11

Verse 11.219

पञ्चरात्रसमायुक्तैरूहापोहसमर्थकैः ।
स्वतन्त्रेणैव वा तत्र ब्रह्मसूक्तेन वा मुने ॥ ११।२१९ ॥