Śrīkoṣa
Chapter 11

Verse 11.220

पुरुष(नर?)सूक्तेन वा ब्रह्मन् पूजयेत्तु विधानतः ।
एवं सम्पूजयेत्तत्र शेषं साधारणं स्मृतम् ॥ ११।२२० ॥