Śrīkoṣa
Chapter 11

Verse 11.221

ब्रह्मणो ऽग्रे विमाने च हंसं तस्य पदे मुने ।
कारयेद्वाहनार्थं वा यथाकामं विचित्रितम् ॥ ११।२२१ ॥