Śrīkoṣa
Chapter 11

Verse 11.223

कपिलः काश्यपो दक्षो दक्षिणं पक्षमाश्रितः ।
रुद्रो वह्निर्मरुच्चापि वामपार्श्वं समाश्रिताः ॥ ११।२२३ ॥