Śrīkoṣa
Chapter 11

Verse 11.224

भृगुश्च नारदश्चापि विमानद्वारपालकौ ।
चन्द्रादित्यौ मुनिश्रेष्ठ द्वितीयद्वारपालकौ ॥ ११।२२४ ॥