Śrīkoṣa
Chapter 11

Verse 11.225

शङ्खपद्मनिधी चैव तृतीयद्वारपालकौ ।
तत्पूजा मुनिशार्दूल यज्ञस्वाध्यायकर्मकृत् ॥ ११।२२५ ॥