Śrīkoṣa
Chapter 11

Verse 11.228

एवं सङ्क्षेपतः प्रोक्तं स्वतन्त्रार्चाविधानकम् ।
ब्रह्मणो मुनिशार्दूल दामोदरमथो शृणु ॥ ११।२२८ ॥